Declension table of ?ghātuka

Deva

MasculineSingularDualPlural
Nominativeghātukaḥ ghātukau ghātukāḥ
Vocativeghātuka ghātukau ghātukāḥ
Accusativeghātukam ghātukau ghātukān
Instrumentalghātukena ghātukābhyām ghātukaiḥ ghātukebhiḥ
Dativeghātukāya ghātukābhyām ghātukebhyaḥ
Ablativeghātukāt ghātukābhyām ghātukebhyaḥ
Genitiveghātukasya ghātukayoḥ ghātukānām
Locativeghātuke ghātukayoḥ ghātukeṣu

Compound ghātuka -

Adverb -ghātukam -ghātukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria