Declension table of ?ghātitavat

Deva

MasculineSingularDualPlural
Nominativeghātitavān ghātitavantau ghātitavantaḥ
Vocativeghātitavan ghātitavantau ghātitavantaḥ
Accusativeghātitavantam ghātitavantau ghātitavataḥ
Instrumentalghātitavatā ghātitavadbhyām ghātitavadbhiḥ
Dativeghātitavate ghātitavadbhyām ghātitavadbhyaḥ
Ablativeghātitavataḥ ghātitavadbhyām ghātitavadbhyaḥ
Genitiveghātitavataḥ ghātitavatoḥ ghātitavatām
Locativeghātitavati ghātitavatoḥ ghātitavatsu

Compound ghātitavat -

Adverb -ghātitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria