Declension table of ghāti

Deva

MasculineSingularDualPlural
Nominativeghātiḥ ghātī ghātayaḥ
Vocativeghāte ghātī ghātayaḥ
Accusativeghātim ghātī ghātīn
Instrumentalghātinā ghātibhyām ghātibhiḥ
Dativeghātaye ghātibhyām ghātibhyaḥ
Ablativeghāteḥ ghātibhyām ghātibhyaḥ
Genitiveghāteḥ ghātyoḥ ghātīnām
Locativeghātau ghātyoḥ ghātiṣu

Compound ghāti -

Adverb -ghāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria