Declension table of ?ghātanakṣatra

Deva

NeuterSingularDualPlural
Nominativeghātanakṣatram ghātanakṣatre ghātanakṣatrāṇi
Vocativeghātanakṣatra ghātanakṣatre ghātanakṣatrāṇi
Accusativeghātanakṣatram ghātanakṣatre ghātanakṣatrāṇi
Instrumentalghātanakṣatreṇa ghātanakṣatrābhyām ghātanakṣatraiḥ
Dativeghātanakṣatrāya ghātanakṣatrābhyām ghātanakṣatrebhyaḥ
Ablativeghātanakṣatrāt ghātanakṣatrābhyām ghātanakṣatrebhyaḥ
Genitiveghātanakṣatrasya ghātanakṣatrayoḥ ghātanakṣatrāṇām
Locativeghātanakṣatre ghātanakṣatrayoḥ ghātanakṣatreṣu

Compound ghātanakṣatra -

Adverb -ghātanakṣatram -ghātanakṣatrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria