Declension table of ghātaka

Deva

MasculineSingularDualPlural
Nominativeghātakaḥ ghātakau ghātakāḥ
Vocativeghātaka ghātakau ghātakāḥ
Accusativeghātakam ghātakau ghātakān
Instrumentalghātakena ghātakābhyām ghātakaiḥ ghātakebhiḥ
Dativeghātakāya ghātakābhyām ghātakebhyaḥ
Ablativeghātakāt ghātakābhyām ghātakebhyaḥ
Genitiveghātakasya ghātakayoḥ ghātakānām
Locativeghātake ghātakayoḥ ghātakeṣu

Compound ghātaka -

Adverb -ghātakam -ghātakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria