Declension table of ?ghāsasthāna

Deva

NeuterSingularDualPlural
Nominativeghāsasthānam ghāsasthāne ghāsasthānāni
Vocativeghāsasthāna ghāsasthāne ghāsasthānāni
Accusativeghāsasthānam ghāsasthāne ghāsasthānāni
Instrumentalghāsasthānena ghāsasthānābhyām ghāsasthānaiḥ
Dativeghāsasthānāya ghāsasthānābhyām ghāsasthānebhyaḥ
Ablativeghāsasthānāt ghāsasthānābhyām ghāsasthānebhyaḥ
Genitiveghāsasthānasya ghāsasthānayoḥ ghāsasthānānām
Locativeghāsasthāne ghāsasthānayoḥ ghāsasthāneṣu

Compound ghāsasthāna -

Adverb -ghāsasthānam -ghāsasthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria