Declension table of ghāsakundika

Deva

MasculineSingularDualPlural
Nominativeghāsakundikaḥ ghāsakundikau ghāsakundikāḥ
Vocativeghāsakundika ghāsakundikau ghāsakundikāḥ
Accusativeghāsakundikam ghāsakundikau ghāsakundikān
Instrumentalghāsakundikena ghāsakundikābhyām ghāsakundikaiḥ
Dativeghāsakundikāya ghāsakundikābhyām ghāsakundikebhyaḥ
Ablativeghāsakundikāt ghāsakundikābhyām ghāsakundikebhyaḥ
Genitiveghāsakundikasya ghāsakundikayoḥ ghāsakundikānām
Locativeghāsakundike ghāsakundikayoḥ ghāsakundikeṣu

Compound ghāsakundika -

Adverb -ghāsakundikam -ghāsakundikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria