Declension table of ?ghāritavat

Deva

NeuterSingularDualPlural
Nominativeghāritavat ghāritavantī ghāritavatī ghāritavanti
Vocativeghāritavat ghāritavantī ghāritavatī ghāritavanti
Accusativeghāritavat ghāritavantī ghāritavatī ghāritavanti
Instrumentalghāritavatā ghāritavadbhyām ghāritavadbhiḥ
Dativeghāritavate ghāritavadbhyām ghāritavadbhyaḥ
Ablativeghāritavataḥ ghāritavadbhyām ghāritavadbhyaḥ
Genitiveghāritavataḥ ghāritavatoḥ ghāritavatām
Locativeghāritavati ghāritavatoḥ ghāritavatsu

Adverb -ghāritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria