Declension table of ?ghāritavat

Deva

MasculineSingularDualPlural
Nominativeghāritavān ghāritavantau ghāritavantaḥ
Vocativeghāritavan ghāritavantau ghāritavantaḥ
Accusativeghāritavantam ghāritavantau ghāritavataḥ
Instrumentalghāritavatā ghāritavadbhyām ghāritavadbhiḥ
Dativeghāritavate ghāritavadbhyām ghāritavadbhyaḥ
Ablativeghāritavataḥ ghāritavadbhyām ghāritavadbhyaḥ
Genitiveghāritavataḥ ghāritavatoḥ ghāritavatām
Locativeghāritavati ghāritavatoḥ ghāritavatsu

Compound ghāritavat -

Adverb -ghāritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria