सुबन्तावली ?घारयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघारयिष्यन्ती घारयिष्यन्त्यौ घारयिष्यन्त्यः
सम्बोधनम्घारयिष्यन्ति घारयिष्यन्त्यौ घारयिष्यन्त्यः
द्वितीयाघारयिष्यन्तीम् घारयिष्यन्त्यौ घारयिष्यन्तीः
तृतीयाघारयिष्यन्त्या घारयिष्यन्तीभ्याम् घारयिष्यन्तीभिः
चतुर्थीघारयिष्यन्त्यै घारयिष्यन्तीभ्याम् घारयिष्यन्तीभ्यः
पञ्चमीघारयिष्यन्त्याः घारयिष्यन्तीभ्याम् घारयिष्यन्तीभ्यः
षष्ठीघारयिष्यन्त्याः घारयिष्यन्त्योः घारयिष्यन्तीनाम्
सप्तमीघारयिष्यन्त्याम् घारयिष्यन्त्योः घारयिष्यन्तीषु

समास घारयिष्यन्ति घारयिष्यन्ती

अव्यय ॰घारयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria