Declension table of ?ghārayiṣyantī

Deva

FeminineSingularDualPlural
Nominativeghārayiṣyantī ghārayiṣyantyau ghārayiṣyantyaḥ
Vocativeghārayiṣyanti ghārayiṣyantyau ghārayiṣyantyaḥ
Accusativeghārayiṣyantīm ghārayiṣyantyau ghārayiṣyantīḥ
Instrumentalghārayiṣyantyā ghārayiṣyantībhyām ghārayiṣyantībhiḥ
Dativeghārayiṣyantyai ghārayiṣyantībhyām ghārayiṣyantībhyaḥ
Ablativeghārayiṣyantyāḥ ghārayiṣyantībhyām ghārayiṣyantībhyaḥ
Genitiveghārayiṣyantyāḥ ghārayiṣyantyoḥ ghārayiṣyantīnām
Locativeghārayiṣyantyām ghārayiṣyantyoḥ ghārayiṣyantīṣu

Compound ghārayiṣyanti - ghārayiṣyantī -

Adverb -ghārayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria