Declension table of ?ghārayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghārayiṣyamāṇam ghārayiṣyamāṇe ghārayiṣyamāṇāni
Vocativeghārayiṣyamāṇa ghārayiṣyamāṇe ghārayiṣyamāṇāni
Accusativeghārayiṣyamāṇam ghārayiṣyamāṇe ghārayiṣyamāṇāni
Instrumentalghārayiṣyamāṇena ghārayiṣyamāṇābhyām ghārayiṣyamāṇaiḥ
Dativeghārayiṣyamāṇāya ghārayiṣyamāṇābhyām ghārayiṣyamāṇebhyaḥ
Ablativeghārayiṣyamāṇāt ghārayiṣyamāṇābhyām ghārayiṣyamāṇebhyaḥ
Genitiveghārayiṣyamāṇasya ghārayiṣyamāṇayoḥ ghārayiṣyamāṇānām
Locativeghārayiṣyamāṇe ghārayiṣyamāṇayoḥ ghārayiṣyamāṇeṣu

Compound ghārayiṣyamāṇa -

Adverb -ghārayiṣyamāṇam -ghārayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria