सुबन्तावली ?घारयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाघारयिष्यमाणः घारयिष्यमाणौ घारयिष्यमाणाः
सम्बोधनम्घारयिष्यमाण घारयिष्यमाणौ घारयिष्यमाणाः
द्वितीयाघारयिष्यमाणम् घारयिष्यमाणौ घारयिष्यमाणान्
तृतीयाघारयिष्यमाणेन घारयिष्यमाणाभ्याम् घारयिष्यमाणैः घारयिष्यमाणेभिः
चतुर्थीघारयिष्यमाणाय घारयिष्यमाणाभ्याम् घारयिष्यमाणेभ्यः
पञ्चमीघारयिष्यमाणात् घारयिष्यमाणाभ्याम् घारयिष्यमाणेभ्यः
षष्ठीघारयिष्यमाणस्य घारयिष्यमाणयोः घारयिष्यमाणानाम्
सप्तमीघारयिष्यमाणे घारयिष्यमाणयोः घारयिष्यमाणेषु

समास घारयिष्यमाण

अव्यय ॰घारयिष्यमाणम् ॰घारयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria