Declension table of ?ghārayamāṇa

Deva

MasculineSingularDualPlural
Nominativeghārayamāṇaḥ ghārayamāṇau ghārayamāṇāḥ
Vocativeghārayamāṇa ghārayamāṇau ghārayamāṇāḥ
Accusativeghārayamāṇam ghārayamāṇau ghārayamāṇān
Instrumentalghārayamāṇena ghārayamāṇābhyām ghārayamāṇaiḥ ghārayamāṇebhiḥ
Dativeghārayamāṇāya ghārayamāṇābhyām ghārayamāṇebhyaḥ
Ablativeghārayamāṇāt ghārayamāṇābhyām ghārayamāṇebhyaḥ
Genitiveghārayamāṇasya ghārayamāṇayoḥ ghārayamāṇānām
Locativeghārayamāṇe ghārayamāṇayoḥ ghārayamāṇeṣu

Compound ghārayamāṇa -

Adverb -ghārayamāṇam -ghārayamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria