Declension table of ?ghāghya

Deva

NeuterSingularDualPlural
Nominativeghāghyam ghāghye ghāghyāni
Vocativeghāghya ghāghye ghāghyāni
Accusativeghāghyam ghāghye ghāghyāni
Instrumentalghāghyena ghāghyābhyām ghāghyaiḥ
Dativeghāghyāya ghāghyābhyām ghāghyebhyaḥ
Ablativeghāghyāt ghāghyābhyām ghāghyebhyaḥ
Genitiveghāghyasya ghāghyayoḥ ghāghyānām
Locativeghāghye ghāghyayoḥ ghāghyeṣu

Compound ghāghya -

Adverb -ghāghyam -ghāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria