Declension table of ?ghāghya

Deva

MasculineSingularDualPlural
Nominativeghāghyaḥ ghāghyau ghāghyāḥ
Vocativeghāghya ghāghyau ghāghyāḥ
Accusativeghāghyam ghāghyau ghāghyān
Instrumentalghāghyena ghāghyābhyām ghāghyaiḥ ghāghyebhiḥ
Dativeghāghyāya ghāghyābhyām ghāghyebhyaḥ
Ablativeghāghyāt ghāghyābhyām ghāghyebhyaḥ
Genitiveghāghyasya ghāghyayoḥ ghāghyānām
Locativeghāghye ghāghyayoḥ ghāghyeṣu

Compound ghāghya -

Adverb -ghāghyam -ghāghyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria