Declension table of ghāṭyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghāṭyamānam | ghāṭyamāne | ghāṭyamānāni |
Vocative | ghāṭyamāna | ghāṭyamāne | ghāṭyamānāni |
Accusative | ghāṭyamānam | ghāṭyamāne | ghāṭyamānāni |
Instrumental | ghāṭyamānena | ghāṭyamānābhyām | ghāṭyamānaiḥ |
Dative | ghāṭyamānāya | ghāṭyamānābhyām | ghāṭyamānebhyaḥ |
Ablative | ghāṭyamānāt | ghāṭyamānābhyām | ghāṭyamānebhyaḥ |
Genitive | ghāṭyamānasya | ghāṭyamānayoḥ | ghāṭyamānānām |
Locative | ghāṭyamāne | ghāṭyamānayoḥ | ghāṭyamāneṣu |