Declension table of ?ghāṭyamāna

Deva

NeuterSingularDualPlural
Nominativeghāṭyamānam ghāṭyamāne ghāṭyamānāni
Vocativeghāṭyamāna ghāṭyamāne ghāṭyamānāni
Accusativeghāṭyamānam ghāṭyamāne ghāṭyamānāni
Instrumentalghāṭyamānena ghāṭyamānābhyām ghāṭyamānaiḥ
Dativeghāṭyamānāya ghāṭyamānābhyām ghāṭyamānebhyaḥ
Ablativeghāṭyamānāt ghāṭyamānābhyām ghāṭyamānebhyaḥ
Genitiveghāṭyamānasya ghāṭyamānayoḥ ghāṭyamānānām
Locativeghāṭyamāne ghāṭyamānayoḥ ghāṭyamāneṣu

Compound ghāṭyamāna -

Adverb -ghāṭyamānam -ghāṭyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria