Declension table of ?ghāṭita

Deva

NeuterSingularDualPlural
Nominativeghāṭitam ghāṭite ghāṭitāni
Vocativeghāṭita ghāṭite ghāṭitāni
Accusativeghāṭitam ghāṭite ghāṭitāni
Instrumentalghāṭitena ghāṭitābhyām ghāṭitaiḥ
Dativeghāṭitāya ghāṭitābhyām ghāṭitebhyaḥ
Ablativeghāṭitāt ghāṭitābhyām ghāṭitebhyaḥ
Genitiveghāṭitasya ghāṭitayoḥ ghāṭitānām
Locativeghāṭite ghāṭitayoḥ ghāṭiteṣu

Compound ghāṭita -

Adverb -ghāṭitam -ghāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria