Declension table of ?ghāṭita

Deva

MasculineSingularDualPlural
Nominativeghāṭitaḥ ghāṭitau ghāṭitāḥ
Vocativeghāṭita ghāṭitau ghāṭitāḥ
Accusativeghāṭitam ghāṭitau ghāṭitān
Instrumentalghāṭitena ghāṭitābhyām ghāṭitaiḥ ghāṭitebhiḥ
Dativeghāṭitāya ghāṭitābhyām ghāṭitebhyaḥ
Ablativeghāṭitāt ghāṭitābhyām ghāṭitebhyaḥ
Genitiveghāṭitasya ghāṭitayoḥ ghāṭitānām
Locativeghāṭite ghāṭitayoḥ ghāṭiteṣu

Compound ghāṭita -

Adverb -ghāṭitam -ghāṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria