Declension table of ?ghāṭayiṣyat

Deva

MasculineSingularDualPlural
Nominativeghāṭayiṣyan ghāṭayiṣyantau ghāṭayiṣyantaḥ
Vocativeghāṭayiṣyan ghāṭayiṣyantau ghāṭayiṣyantaḥ
Accusativeghāṭayiṣyantam ghāṭayiṣyantau ghāṭayiṣyataḥ
Instrumentalghāṭayiṣyatā ghāṭayiṣyadbhyām ghāṭayiṣyadbhiḥ
Dativeghāṭayiṣyate ghāṭayiṣyadbhyām ghāṭayiṣyadbhyaḥ
Ablativeghāṭayiṣyataḥ ghāṭayiṣyadbhyām ghāṭayiṣyadbhyaḥ
Genitiveghāṭayiṣyataḥ ghāṭayiṣyatoḥ ghāṭayiṣyatām
Locativeghāṭayiṣyati ghāṭayiṣyatoḥ ghāṭayiṣyatsu

Compound ghāṭayiṣyat -

Adverb -ghāṭayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria