Declension table of ?ghāṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghāṭayiṣyamāṇaḥ ghāṭayiṣyamāṇau ghāṭayiṣyamāṇāḥ
Vocativeghāṭayiṣyamāṇa ghāṭayiṣyamāṇau ghāṭayiṣyamāṇāḥ
Accusativeghāṭayiṣyamāṇam ghāṭayiṣyamāṇau ghāṭayiṣyamāṇān
Instrumentalghāṭayiṣyamāṇena ghāṭayiṣyamāṇābhyām ghāṭayiṣyamāṇaiḥ ghāṭayiṣyamāṇebhiḥ
Dativeghāṭayiṣyamāṇāya ghāṭayiṣyamāṇābhyām ghāṭayiṣyamāṇebhyaḥ
Ablativeghāṭayiṣyamāṇāt ghāṭayiṣyamāṇābhyām ghāṭayiṣyamāṇebhyaḥ
Genitiveghāṭayiṣyamāṇasya ghāṭayiṣyamāṇayoḥ ghāṭayiṣyamāṇānām
Locativeghāṭayiṣyamāṇe ghāṭayiṣyamāṇayoḥ ghāṭayiṣyamāṇeṣu

Compound ghāṭayiṣyamāṇa -

Adverb -ghāṭayiṣyamāṇam -ghāṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria