Declension table of ?ghāṭayantī

Deva

FeminineSingularDualPlural
Nominativeghāṭayantī ghāṭayantyau ghāṭayantyaḥ
Vocativeghāṭayanti ghāṭayantyau ghāṭayantyaḥ
Accusativeghāṭayantīm ghāṭayantyau ghāṭayantīḥ
Instrumentalghāṭayantyā ghāṭayantībhyām ghāṭayantībhiḥ
Dativeghāṭayantyai ghāṭayantībhyām ghāṭayantībhyaḥ
Ablativeghāṭayantyāḥ ghāṭayantībhyām ghāṭayantībhyaḥ
Genitiveghāṭayantyāḥ ghāṭayantyoḥ ghāṭayantīnām
Locativeghāṭayantyām ghāṭayantyoḥ ghāṭayantīṣu

Compound ghāṭayanti - ghāṭayantī -

Adverb -ghāṭayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria