Declension table of ?ghāṭa

Deva

NeuterSingularDualPlural
Nominativeghāṭam ghāṭe ghāṭāni
Vocativeghāṭa ghāṭe ghāṭāni
Accusativeghāṭam ghāṭe ghāṭāni
Instrumentalghāṭena ghāṭābhyām ghāṭaiḥ
Dativeghāṭāya ghāṭābhyām ghāṭebhyaḥ
Ablativeghāṭāt ghāṭābhyām ghāṭebhyaḥ
Genitiveghāṭasya ghāṭayoḥ ghāṭānām
Locativeghāṭe ghāṭayoḥ ghāṭeṣu

Compound ghāṭa -

Adverb -ghāṭam -ghāṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria