Declension table of ?ghaṭitā

Deva

FeminineSingularDualPlural
Nominativeghaṭitā ghaṭite ghaṭitāḥ
Vocativeghaṭite ghaṭite ghaṭitāḥ
Accusativeghaṭitām ghaṭite ghaṭitāḥ
Instrumentalghaṭitayā ghaṭitābhyām ghaṭitābhiḥ
Dativeghaṭitāyai ghaṭitābhyām ghaṭitābhyaḥ
Ablativeghaṭitāyāḥ ghaṭitābhyām ghaṭitābhyaḥ
Genitiveghaṭitāyāḥ ghaṭitayoḥ ghaṭitānām
Locativeghaṭitāyām ghaṭitayoḥ ghaṭitāsu

Adverb -ghaṭitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria