Declension table of ghaṭita

Deva

NeuterSingularDualPlural
Nominativeghaṭitam ghaṭite ghaṭitāni
Vocativeghaṭita ghaṭite ghaṭitāni
Accusativeghaṭitam ghaṭite ghaṭitāni
Instrumentalghaṭitena ghaṭitābhyām ghaṭitaiḥ
Dativeghaṭitāya ghaṭitābhyām ghaṭitebhyaḥ
Ablativeghaṭitāt ghaṭitābhyām ghaṭitebhyaḥ
Genitiveghaṭitasya ghaṭitayoḥ ghaṭitānām
Locativeghaṭite ghaṭitayoḥ ghaṭiteṣu

Compound ghaṭita -

Adverb -ghaṭitam -ghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria