Declension table of ghaṭita

Deva

MasculineSingularDualPlural
Nominativeghaṭitaḥ ghaṭitau ghaṭitāḥ
Vocativeghaṭita ghaṭitau ghaṭitāḥ
Accusativeghaṭitam ghaṭitau ghaṭitān
Instrumentalghaṭitena ghaṭitābhyām ghaṭitaiḥ ghaṭitebhiḥ
Dativeghaṭitāya ghaṭitābhyām ghaṭitebhyaḥ
Ablativeghaṭitāt ghaṭitābhyām ghaṭitebhyaḥ
Genitiveghaṭitasya ghaṭitayoḥ ghaṭitānām
Locativeghaṭite ghaṭitayoḥ ghaṭiteṣu

Compound ghaṭita -

Adverb -ghaṭitam -ghaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria