Declension table of ?ghaṭila

Deva

MasculineSingularDualPlural
Nominativeghaṭilaḥ ghaṭilau ghaṭilāḥ
Vocativeghaṭila ghaṭilau ghaṭilāḥ
Accusativeghaṭilam ghaṭilau ghaṭilān
Instrumentalghaṭilena ghaṭilābhyām ghaṭilaiḥ ghaṭilebhiḥ
Dativeghaṭilāya ghaṭilābhyām ghaṭilebhyaḥ
Ablativeghaṭilāt ghaṭilābhyām ghaṭilebhyaḥ
Genitiveghaṭilasya ghaṭilayoḥ ghaṭilānām
Locativeghaṭile ghaṭilayoḥ ghaṭileṣu

Compound ghaṭila -

Adverb -ghaṭilam -ghaṭilāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria