सुबन्तावली घटिघट

Roma

पुमान्एकद्विबहु
प्रथमाघटिघटः घटिघटौ घटिघटाः
सम्बोधनम्घटिघट घटिघटौ घटिघटाः
द्वितीयाघटिघटम् घटिघटौ घटिघटान्
तृतीयाघटिघटेन घटिघटाभ्याम् घटिघटैः
चतुर्थीघटिघटाय घटिघटाभ्याम् घटिघटेभ्यः
पञ्चमीघटिघटात् घटिघटाभ्याम् घटिघटेभ्यः
षष्ठीघटिघटस्य घटिघटयोः घटिघटानाम्
सप्तमीघटिघटे घटिघटयोः घटिघटेषु

समास घटिघट

अव्यय ॰घटिघटम् ॰घटिघटात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria