सुबन्तावली ?घटि

Roma

स्त्रीएकद्विबहु
प्रथमाघटिः घटी घटयः
सम्बोधनम्घटे घटी घटयः
द्वितीयाघटिम् घटी घटीः
तृतीयाघट्या घटिभ्याम् घटिभिः
चतुर्थीघट्यै घटये घटिभ्याम् घटिभ्यः
पञ्चमीघट्याः घटेः घटिभ्याम् घटिभ्यः
षष्ठीघट्याः घटेः घट्योः घटीनाम्
सप्तमीघट्याम् घटौ घट्योः घटिषु

समास घटि

अव्यय ॰घटि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2025
Logo Inria