Declension table of ?ghaṭiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghaṭiṣyamāṇā | ghaṭiṣyamāṇe | ghaṭiṣyamāṇāḥ |
Vocative | ghaṭiṣyamāṇe | ghaṭiṣyamāṇe | ghaṭiṣyamāṇāḥ |
Accusative | ghaṭiṣyamāṇām | ghaṭiṣyamāṇe | ghaṭiṣyamāṇāḥ |
Instrumental | ghaṭiṣyamāṇayā | ghaṭiṣyamāṇābhyām | ghaṭiṣyamāṇābhiḥ |
Dative | ghaṭiṣyamāṇāyai | ghaṭiṣyamāṇābhyām | ghaṭiṣyamāṇābhyaḥ |
Ablative | ghaṭiṣyamāṇāyāḥ | ghaṭiṣyamāṇābhyām | ghaṭiṣyamāṇābhyaḥ |
Genitive | ghaṭiṣyamāṇāyāḥ | ghaṭiṣyamāṇayoḥ | ghaṭiṣyamāṇānām |
Locative | ghaṭiṣyamāṇāyām | ghaṭiṣyamāṇayoḥ | ghaṭiṣyamāṇāsu |