सुबन्तावली ?घटिन्धम

Roma

पुमान्एकद्विबहु
प्रथमाघटिन्धमः घटिन्धमौ घटिन्धमाः
सम्बोधनम्घटिन्धम घटिन्धमौ घटिन्धमाः
द्वितीयाघटिन्धमम् घटिन्धमौ घटिन्धमान्
तृतीयाघटिन्धमेन घटिन्धमाभ्याम् घटिन्धमैः घटिन्धमेभिः
चतुर्थीघटिन्धमाय घटिन्धमाभ्याम् घटिन्धमेभ्यः
पञ्चमीघटिन्धमात् घटिन्धमाभ्याम् घटिन्धमेभ्यः
षष्ठीघटिन्धमस्य घटिन्धमयोः घटिन्धमानाम्
सप्तमीघटिन्धमे घटिन्धमयोः घटिन्धमेषु

समास घटिन्धम

अव्यय ॰घटिन्धमम् ॰घटिन्धमात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria