सुबन्तावली ?घटश्रोत्र

Roma

पुमान्एकद्विबहु
प्रथमाघटश्रोत्रः घटश्रोत्रौ घटश्रोत्राः
सम्बोधनम्घटश्रोत्र घटश्रोत्रौ घटश्रोत्राः
द्वितीयाघटश्रोत्रम् घटश्रोत्रौ घटश्रोत्रान्
तृतीयाघटश्रोत्रेण घटश्रोत्राभ्याम् घटश्रोत्रैः घटश्रोत्रेभिः
चतुर्थीघटश्रोत्राय घटश्रोत्राभ्याम् घटश्रोत्रेभ्यः
पञ्चमीघटश्रोत्रात् घटश्रोत्राभ्याम् घटश्रोत्रेभ्यः
षष्ठीघटश्रोत्रस्य घटश्रोत्रयोः घटश्रोत्राणाम्
सप्तमीघटश्रोत्रे घटश्रोत्रयोः घटश्रोत्रेषु

समास घटश्रोत्र

अव्यय ॰घटश्रोत्रम् ॰घटश्रोत्रात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria