सुबन्तावली घटयिष्यत्Roma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | घटयिष्यत् | घटयिष्यन्ती घटयिष्यती | घटयिष्यन्ति |
सम्बोधनम् | घटयिष्यत् | घटयिष्यन्ती घटयिष्यती | घटयिष्यन्ति |
द्वितीया | घटयिष्यत् | घटयिष्यन्ती घटयिष्यती | घटयिष्यन्ति |
तृतीया | घटयिष्यता | घटयिष्यद्भ्याम् | घटयिष्यद्भिः |
चतुर्थी | घटयिष्यते | घटयिष्यद्भ्याम् | घटयिष्यद्भ्यः |
पञ्चमी | घटयिष्यतः | घटयिष्यद्भ्याम् | घटयिष्यद्भ्यः |
षष्ठी | घटयिष्यतः | घटयिष्यतोः | घटयिष्यताम् |
सप्तमी | घटयिष्यति | घटयिष्यतोः | घटयिष्यत्सु |