Declension table of ?ghaṭayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeghaṭayiṣyamāṇaḥ ghaṭayiṣyamāṇau ghaṭayiṣyamāṇāḥ
Vocativeghaṭayiṣyamāṇa ghaṭayiṣyamāṇau ghaṭayiṣyamāṇāḥ
Accusativeghaṭayiṣyamāṇam ghaṭayiṣyamāṇau ghaṭayiṣyamāṇān
Instrumentalghaṭayiṣyamāṇena ghaṭayiṣyamāṇābhyām ghaṭayiṣyamāṇaiḥ ghaṭayiṣyamāṇebhiḥ
Dativeghaṭayiṣyamāṇāya ghaṭayiṣyamāṇābhyām ghaṭayiṣyamāṇebhyaḥ
Ablativeghaṭayiṣyamāṇāt ghaṭayiṣyamāṇābhyām ghaṭayiṣyamāṇebhyaḥ
Genitiveghaṭayiṣyamāṇasya ghaṭayiṣyamāṇayoḥ ghaṭayiṣyamāṇānām
Locativeghaṭayiṣyamāṇe ghaṭayiṣyamāṇayoḥ ghaṭayiṣyamāṇeṣu

Compound ghaṭayiṣyamāṇa -

Adverb -ghaṭayiṣyamāṇam -ghaṭayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria