Declension table of ?ghaṭavatī

Deva

FeminineSingularDualPlural
Nominativeghaṭavatī ghaṭavatyau ghaṭavatyaḥ
Vocativeghaṭavati ghaṭavatyau ghaṭavatyaḥ
Accusativeghaṭavatīm ghaṭavatyau ghaṭavatīḥ
Instrumentalghaṭavatyā ghaṭavatībhyām ghaṭavatībhiḥ
Dativeghaṭavatyai ghaṭavatībhyām ghaṭavatībhyaḥ
Ablativeghaṭavatyāḥ ghaṭavatībhyām ghaṭavatībhyaḥ
Genitiveghaṭavatyāḥ ghaṭavatyoḥ ghaṭavatīnām
Locativeghaṭavatyām ghaṭavatyoḥ ghaṭavatīṣu

Compound ghaṭavati - ghaṭavatī -

Adverb -ghaṭavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria