Declension table of ghaṭavat

Deva

NeuterSingularDualPlural
Nominativeghaṭavat ghaṭavantī ghaṭavatī ghaṭavanti
Vocativeghaṭavat ghaṭavantī ghaṭavatī ghaṭavanti
Accusativeghaṭavat ghaṭavantī ghaṭavatī ghaṭavanti
Instrumentalghaṭavatā ghaṭavadbhyām ghaṭavadbhiḥ
Dativeghaṭavate ghaṭavadbhyām ghaṭavadbhyaḥ
Ablativeghaṭavataḥ ghaṭavadbhyām ghaṭavadbhyaḥ
Genitiveghaṭavataḥ ghaṭavatoḥ ghaṭavatām
Locativeghaṭavati ghaṭavatoḥ ghaṭavatsu

Adverb -ghaṭavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria