Declension table of ghaṭavat

Deva

MasculineSingularDualPlural
Nominativeghaṭavān ghaṭavantau ghaṭavantaḥ
Vocativeghaṭavan ghaṭavantau ghaṭavantaḥ
Accusativeghaṭavantam ghaṭavantau ghaṭavataḥ
Instrumentalghaṭavatā ghaṭavadbhyām ghaṭavadbhiḥ
Dativeghaṭavate ghaṭavadbhyām ghaṭavadbhyaḥ
Ablativeghaṭavataḥ ghaṭavadbhyām ghaṭavadbhyaḥ
Genitiveghaṭavataḥ ghaṭavatoḥ ghaṭavatām
Locativeghaṭavati ghaṭavatoḥ ghaṭavatsu

Compound ghaṭavat -

Adverb -ghaṭavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria