Declension table of ghaṭatva

Deva

NeuterSingularDualPlural
Nominativeghaṭatvam ghaṭatve ghaṭatvāni
Vocativeghaṭatva ghaṭatve ghaṭatvāni
Accusativeghaṭatvam ghaṭatve ghaṭatvāni
Instrumentalghaṭatvena ghaṭatvābhyām ghaṭatvaiḥ
Dativeghaṭatvāya ghaṭatvābhyām ghaṭatvebhyaḥ
Ablativeghaṭatvāt ghaṭatvābhyām ghaṭatvebhyaḥ
Genitiveghaṭatvasya ghaṭatvayoḥ ghaṭatvānām
Locativeghaṭatve ghaṭatvayoḥ ghaṭatveṣu

Compound ghaṭatva -

Adverb -ghaṭatvam -ghaṭatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria