सुबन्तावली घटस्थ

Roma

पुमान्एकद्विबहु
प्रथमाघटस्थः घटस्थौ घटस्थाः
सम्बोधनम्घटस्थ घटस्थौ घटस्थाः
द्वितीयाघटस्थम् घटस्थौ घटस्थान्
तृतीयाघटस्थेन घटस्थाभ्याम् घटस्थैः घटस्थेभिः
चतुर्थीघटस्थाय घटस्थाभ्याम् घटस्थेभ्यः
पञ्चमीघटस्थात् घटस्थाभ्याम् घटस्थेभ्यः
षष्ठीघटस्थस्य घटस्थयोः घटस्थानाम्
सप्तमीघटस्थे घटस्थयोः घटस्थेषु

समास घटस्थ

अव्यय ॰घटस्थम् ॰घटस्थात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria