Declension table of ?ghaṭasṛñjaya

Deva

MasculineSingularDualPlural
Nominativeghaṭasṛñjayaḥ ghaṭasṛñjayau ghaṭasṛñjayāḥ
Vocativeghaṭasṛñjaya ghaṭasṛñjayau ghaṭasṛñjayāḥ
Accusativeghaṭasṛñjayam ghaṭasṛñjayau ghaṭasṛñjayān
Instrumentalghaṭasṛñjayena ghaṭasṛñjayābhyām ghaṭasṛñjayaiḥ ghaṭasṛñjayebhiḥ
Dativeghaṭasṛñjayāya ghaṭasṛñjayābhyām ghaṭasṛñjayebhyaḥ
Ablativeghaṭasṛñjayāt ghaṭasṛñjayābhyām ghaṭasṛñjayebhyaḥ
Genitiveghaṭasṛñjayasya ghaṭasṛñjayayoḥ ghaṭasṛñjayānām
Locativeghaṭasṛñjaye ghaṭasṛñjayayoḥ ghaṭasṛñjayeṣu

Compound ghaṭasṛñjaya -

Adverb -ghaṭasṛñjayam -ghaṭasṛñjayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria