सुबन्तावली ?घटराज

Roma

पुमान्एकद्विबहु
प्रथमाघटराजः घटराजौ घटराजाः
सम्बोधनम्घटराज घटराजौ घटराजाः
द्वितीयाघटराजम् घटराजौ घटराजान्
तृतीयाघटराजेन घटराजाभ्याम् घटराजैः घटराजेभिः
चतुर्थीघटराजाय घटराजाभ्याम् घटराजेभ्यः
पञ्चमीघटराजात् घटराजाभ्याम् घटराजेभ्यः
षष्ठीघटराजस्य घटराजयोः घटराजानाम्
सप्तमीघटराजे घटराजयोः घटराजेषु

समास घटराज

अव्यय ॰घटराजम् ॰घटराजात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria