सुबन्तावली ?घटपुच्छ

Roma

पुमान्एकद्विबहु
प्रथमाघटपुच्छः घटपुच्छौ घटपुच्छाः
सम्बोधनम्घटपुच्छ घटपुच्छौ घटपुच्छाः
द्वितीयाघटपुच्छम् घटपुच्छौ घटपुच्छान्
तृतीयाघटपुच्छेन घटपुच्छाभ्याम् घटपुच्छैः घटपुच्छेभिः
चतुर्थीघटपुच्छाय घटपुच्छाभ्याम् घटपुच्छेभ्यः
पञ्चमीघटपुच्छात् घटपुच्छाभ्याम् घटपुच्छेभ्यः
षष्ठीघटपुच्छस्य घटपुच्छयोः घटपुच्छानाम्
सप्तमीघटपुच्छे घटपुच्छयोः घटपुच्छेषु

समास घटपुच्छ

अव्यय ॰घटपुच्छम् ॰घटपुच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria