सुबन्तावली घटकर्परकुलकवृत्तिRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | घटकर्परकुलकवृत्तिः | घटकर्परकुलकवृत्ती | घटकर्परकुलकवृत्तयः |
सम्बोधनम् | घटकर्परकुलकवृत्ते | घटकर्परकुलकवृत्ती | घटकर्परकुलकवृत्तयः |
द्वितीया | घटकर्परकुलकवृत्तिम् | घटकर्परकुलकवृत्ती | घटकर्परकुलकवृत्तीः |
तृतीया | घटकर्परकुलकवृत्त्या | घटकर्परकुलकवृत्तिभ्याम् | घटकर्परकुलकवृत्तिभिः |
चतुर्थी | घटकर्परकुलकवृत्त्यै घटकर्परकुलकवृत्तये | घटकर्परकुलकवृत्तिभ्याम् | घटकर्परकुलकवृत्तिभ्यः |
पञ्चमी | घटकर्परकुलकवृत्त्याः घटकर्परकुलकवृत्तेः | घटकर्परकुलकवृत्तिभ्याम् | घटकर्परकुलकवृत्तिभ्यः |
षष्ठी | घटकर्परकुलकवृत्त्याः घटकर्परकुलकवृत्तेः | घटकर्परकुलकवृत्त्योः | घटकर्परकुलकवृत्तीनाम् |
सप्तमी | घटकर्परकुलकवृत्त्याम् घटकर्परकुलकवृत्तौ | घटकर्परकुलकवृत्त्योः | घटकर्परकुलकवृत्तिषु |