Declension table of ?ghaṭakarkaṭatāla

Deva

MasculineSingularDualPlural
Nominativeghaṭakarkaṭatālaḥ ghaṭakarkaṭatālau ghaṭakarkaṭatālāḥ
Vocativeghaṭakarkaṭatāla ghaṭakarkaṭatālau ghaṭakarkaṭatālāḥ
Accusativeghaṭakarkaṭatālam ghaṭakarkaṭatālau ghaṭakarkaṭatālān
Instrumentalghaṭakarkaṭatālena ghaṭakarkaṭatālābhyām ghaṭakarkaṭatālaiḥ ghaṭakarkaṭatālebhiḥ
Dativeghaṭakarkaṭatālāya ghaṭakarkaṭatālābhyām ghaṭakarkaṭatālebhyaḥ
Ablativeghaṭakarkaṭatālāt ghaṭakarkaṭatālābhyām ghaṭakarkaṭatālebhyaḥ
Genitiveghaṭakarkaṭatālasya ghaṭakarkaṭatālayoḥ ghaṭakarkaṭatālānām
Locativeghaṭakarkaṭatāle ghaṭakarkaṭatālayoḥ ghaṭakarkaṭatāleṣu

Compound ghaṭakarkaṭatāla -

Adverb -ghaṭakarkaṭatālam -ghaṭakarkaṭatālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria