Declension table of ghaṭaka

Deva

MasculineSingularDualPlural
Nominativeghaṭakaḥ ghaṭakau ghaṭakāḥ
Vocativeghaṭaka ghaṭakau ghaṭakāḥ
Accusativeghaṭakam ghaṭakau ghaṭakān
Instrumentalghaṭakena ghaṭakābhyām ghaṭakaiḥ ghaṭakebhiḥ
Dativeghaṭakāya ghaṭakābhyām ghaṭakebhyaḥ
Ablativeghaṭakāt ghaṭakābhyām ghaṭakebhyaḥ
Genitiveghaṭakasya ghaṭakayoḥ ghaṭakānām
Locativeghaṭake ghaṭakayoḥ ghaṭakeṣu

Compound ghaṭaka -

Adverb -ghaṭakam -ghaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria