सुबन्तावली ?घटभव

Roma

पुमान्एकद्विबहु
प्रथमाघटभवः घटभवौ घटभवाः
सम्बोधनम्घटभव घटभवौ घटभवाः
द्वितीयाघटभवम् घटभवौ घटभवान्
तृतीयाघटभवेन घटभवाभ्याम् घटभवैः घटभवेभिः
चतुर्थीघटभवाय घटभवाभ्याम् घटभवेभ्यः
पञ्चमीघटभवात् घटभवाभ्याम् घटभवेभ्यः
षष्ठीघटभवस्य घटभवयोः घटभवानाम्
सप्तमीघटभवे घटभवयोः घटभवेषु

समास घटभव

अव्यय ॰घटभवम् ॰घटभवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria