Declension table of ?ghaṭālābu

Deva

FeminineSingularDualPlural
Nominativeghaṭālābuḥ ghaṭālābū ghaṭālābavaḥ
Vocativeghaṭālābo ghaṭālābū ghaṭālābavaḥ
Accusativeghaṭālābum ghaṭālābū ghaṭālābūḥ
Instrumentalghaṭālābvā ghaṭālābubhyām ghaṭālābubhiḥ
Dativeghaṭālābvai ghaṭālābave ghaṭālābubhyām ghaṭālābubhyaḥ
Ablativeghaṭālābvāḥ ghaṭālāboḥ ghaṭālābubhyām ghaṭālābubhyaḥ
Genitiveghaṭālābvāḥ ghaṭālāboḥ ghaṭālābvoḥ ghaṭālābūnām
Locativeghaṭālābvām ghaṭālābau ghaṭālābvoḥ ghaṭālābuṣu

Compound ghaṭālābu -

Adverb -ghaṭālābu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria