Declension table of ?ghaṭṭitavyā

Deva

FeminineSingularDualPlural
Nominativeghaṭṭitavyā ghaṭṭitavye ghaṭṭitavyāḥ
Vocativeghaṭṭitavye ghaṭṭitavye ghaṭṭitavyāḥ
Accusativeghaṭṭitavyām ghaṭṭitavye ghaṭṭitavyāḥ
Instrumentalghaṭṭitavyayā ghaṭṭitavyābhyām ghaṭṭitavyābhiḥ
Dativeghaṭṭitavyāyai ghaṭṭitavyābhyām ghaṭṭitavyābhyaḥ
Ablativeghaṭṭitavyāyāḥ ghaṭṭitavyābhyām ghaṭṭitavyābhyaḥ
Genitiveghaṭṭitavyāyāḥ ghaṭṭitavyayoḥ ghaṭṭitavyānām
Locativeghaṭṭitavyāyām ghaṭṭitavyayoḥ ghaṭṭitavyāsu

Adverb -ghaṭṭitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria