Declension table of ?ghaṭṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeghaṭṭiṣyan ghaṭṭiṣyantau ghaṭṭiṣyantaḥ
Vocativeghaṭṭiṣyan ghaṭṭiṣyantau ghaṭṭiṣyantaḥ
Accusativeghaṭṭiṣyantam ghaṭṭiṣyantau ghaṭṭiṣyataḥ
Instrumentalghaṭṭiṣyatā ghaṭṭiṣyadbhyām ghaṭṭiṣyadbhiḥ
Dativeghaṭṭiṣyate ghaṭṭiṣyadbhyām ghaṭṭiṣyadbhyaḥ
Ablativeghaṭṭiṣyataḥ ghaṭṭiṣyadbhyām ghaṭṭiṣyadbhyaḥ
Genitiveghaṭṭiṣyataḥ ghaṭṭiṣyatoḥ ghaṭṭiṣyatām
Locativeghaṭṭiṣyati ghaṭṭiṣyatoḥ ghaṭṭiṣyatsu

Compound ghaṭṭiṣyat -

Adverb -ghaṭṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria