सुबन्तावली ?घट्टिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाघट्टिष्यन्ती घट्टिष्यन्त्यौ घट्टिष्यन्त्यः
सम्बोधनम्घट्टिष्यन्ति घट्टिष्यन्त्यौ घट्टिष्यन्त्यः
द्वितीयाघट्टिष्यन्तीम् घट्टिष्यन्त्यौ घट्टिष्यन्तीः
तृतीयाघट्टिष्यन्त्या घट्टिष्यन्तीभ्याम् घट्टिष्यन्तीभिः
चतुर्थीघट्टिष्यन्त्यै घट्टिष्यन्तीभ्याम् घट्टिष्यन्तीभ्यः
पञ्चमीघट्टिष्यन्त्याः घट्टिष्यन्तीभ्याम् घट्टिष्यन्तीभ्यः
षष्ठीघट्टिष्यन्त्याः घट्टिष्यन्त्योः घट्टिष्यन्तीनाम्
सप्तमीघट्टिष्यन्त्याम् घट्टिष्यन्त्योः घट्टिष्यन्तीषु

समास घट्टिष्यन्ति घट्टिष्यन्ती

अव्यय ॰घट्टिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria